SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं० ॥ मूलम् ॥-घाईणं जे खवगा । जहन्नरससंकमस्स ते सामी ॥ आऊण जहन्नठि- ई-बंधान आवली सेसा ॥ ६१ ॥ व्याख्या-घातिकर्मप्रकृतीनामंतरकरणावं यो यासां पकः स तासां जघन्य स्थितिसंक्रमणकाले जघन्यरससंक्रमस्वामी. इदमुक्तं नवति-अंत॥ए रकरणे कृते सति अनिवृत्तिबादरसंपरायः कपकः, नवनोकषायसंज्वलनचतुष्टयानां पराक्र रात मेण जघन्यस्थितिसंक्रमणकाले जघन्यानुन्नागसंक्रमं करोति, ज्ञानावरणपंचकांतरायपंचक चक्षुरचक्षुरवधिकेवलदर्शनावरणनिज्ञप्रचलारूपदर्शनावरणषट्कानां वीणकषायः समयाधि. कावलिकाशेषायां स्थितौ वर्तमानः, तथा सम्यक्त्वसम्यग्मिथ्यात्वयोर्यः कपकः स निजनि- जचरमखमसंक्रमणकाले जघन्यानुनागसंक्रमस्वामी. तया चतुर्णामप्यायुषां जघन्यां स्थिति बध्वा, जघन्यां हि स्थिति बध्रन जघन्यमनुन्नागं बभ्राति ततो जघन्यस्थितिग्रहणं, ज न्यां च स्थिति बध्ध्वा आवलिकायाः परतो जघन्यमनुनागं तावत्संक्रमयति, यावत्समया- *धिकावलिका शेषा नवति. ॥ ६ ॥ ॥ मूलम् ॥-अणतित्थुवलाणाणं । संन्नवणा आवलीए परएणं ॥ सेसाणं इगि सुहुमो ए ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy