________________
नाग ३
टीका
पंचसं० ॥ मूलम् ॥-घाईणं जे खवगा । जहन्नरससंकमस्स ते सामी ॥ आऊण जहन्नठि-
ई-बंधान आवली सेसा ॥ ६१ ॥ व्याख्या-घातिकर्मप्रकृतीनामंतरकरणावं यो यासां
पकः स तासां जघन्य स्थितिसंक्रमणकाले जघन्यरससंक्रमस्वामी. इदमुक्तं नवति-अंत॥ए रकरणे कृते सति अनिवृत्तिबादरसंपरायः कपकः, नवनोकषायसंज्वलनचतुष्टयानां पराक्र
रात मेण जघन्यस्थितिसंक्रमणकाले जघन्यानुन्नागसंक्रमं करोति, ज्ञानावरणपंचकांतरायपंचक
चक्षुरचक्षुरवधिकेवलदर्शनावरणनिज्ञप्रचलारूपदर्शनावरणषट्कानां वीणकषायः समयाधि.
कावलिकाशेषायां स्थितौ वर्तमानः, तथा सम्यक्त्वसम्यग्मिथ्यात्वयोर्यः कपकः स निजनि- जचरमखमसंक्रमणकाले जघन्यानुनागसंक्रमस्वामी. तया चतुर्णामप्यायुषां जघन्यां स्थिति बध्वा, जघन्यां हि स्थिति बध्रन जघन्यमनुन्नागं बभ्राति ततो जघन्यस्थितिग्रहणं, ज
न्यां च स्थिति बध्ध्वा आवलिकायाः परतो जघन्यमनुनागं तावत्संक्रमयति, यावत्समया- *धिकावलिका शेषा नवति. ॥ ६ ॥
॥ मूलम् ॥-अणतित्थुवलाणाणं । संन्नवणा आवलीए परएणं ॥ सेसाणं इगि सुहुमो
ए
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org