SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पंचसं० । घाश्यप्रणुन्नागकम्मंसो ॥६शा व्याख्या-अनंतानुबंधिनां तीर्थकरस्य नहलनप्रकृतीनां च न- नाग YA रकछिकमनुजकिदेवहिकवै क्रियसप्तकाहारकसप्तकोञ्चैर्गोत्ररूपाणामेकविंशतिसंख्यानांजघन्य टीका म रसबंधसंनवादारभ्य प्रावलिकाया बंधावलिकायाः परतो जघन्यमनुजागं संक्रमयति. कः सं. ॥ क्रमयतीति चेकुच्यते-वैक्रियसप्तकदेवहिकनरकहिकानामसंझिपर्चेश्यिः, मनुष्य कोच: त्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याऽप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अनंतानुबंधिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः, एतासां च षड्विंशतिप्रकृतीनां जघन्योऽनुन्नागसंक्रम ए. के समयं यावदवगंतव्यः, परतो जघन्यसंक्रमस्य प्राप्यमाणत्वात्. शेषाणामुक्तव्यतिरिक्तानां सप्तनवतिसंख्यानां प्रकृतीनां सूदमैडियो वायुकायिकोऽनिकायिको वा धातितानु नागकमशिः, हतप्रनूतानुन्नागसत्कर्मा सूक्ष्मैकेंशियसत्कस्यानुन्नागसत्कर्मणोऽधस्तात्स्तोकतरमनुन्नागं वधन तस्मिन नवे वर्तमानोऽन्यस्मिन् वा हीडियादिनवे वा यावदन्यं बृहत्तरमनु- Sun नागं न बनाति, तावऊघन्यमनुनागं संक्रमयन् जघन्यानुन्नागसंक्रमस्वामी. तदेवमुक्तं जघन्यानुनागसंक्रमस्वामित्वं ॥ १२ ॥ संप्रति साद्यादिप्ररूपणा कर्तव्या. सा च हिंधा, मूलप्र १२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy