SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं कृतिसाद्यादिप्ररूपणा उत्तरप्रकृतिसाद्यादिप्ररूपणा च. तत्र प्रश्रमतो मूलप्रकृतिसाद्यादिप्ररू पणाश्रमाह ॥ मूलम् ||-साश्यवज्जो अजहन्न-संकमो पढमदुश्यचरिमाणं ॥ मोहस्स चनविग॥ ए प्पो । आनसणुकोसन चनदा ॥ ३३ ॥ व्याख्या-प्रथम द्वितीयचरमाणां ज्ञानावरणदर्शना या वरणांतरायाणामजघन्योऽनुनागसंक्रमः सादिवर्जस्त्रिविधो नवति. तद्यथा-अनादिर्धवोऽध्रु वश्व. तथाहि-दीपकपायस्यैतेषां कर्मणां समयाधिकावलिकाशेषायां स्थितौ जघन्योऽनुनागसंक्रमो नवति. स च सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यजघन्यः, स चाऽनादिः, अध्रुवधुवौ नव्याजव्यापेक्षया. तथा मोहस्य मोहनीयस्याऽजघन्योऽनुनागसंक्रमश्चतुर्विकल्पः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहि-सूक्ष्मसंपरायस्य कृपकस्य मोहनीयस्य समयाधि कावलिकाशेषायां स्थितौ जघन्योऽनुन्नागसंक्रमो नवति. स च सादिरध्रुवश्च. ततोऽन्यः स- है वोऽप्यजघन्यः, स च कायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्योपशांतमोहगुणस्थानके न नवति. नपशांतमोहगुणस्थानकाच प्रतिपततः सतः पुनरपि नवति. ततोऽसौ सादिः, त ए ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy