________________
पैचसं०
टीका
H८३३ ॥
निघया वृद्धिमार्गणा ॥ ६५ ॥ संप्रति परंपरोपनिधया तां चिकीर्षुराह -
॥ मूलम् ॥ - गंतुमसंखा लोगा । पढमाहिंतो नवंति डुगुलालि || प्रवलिप्रसंखनागो । दुगुलाला संवग्गो ॥ ७० ॥ व्याख्या - प्रथमाज्जघन्य कपायोदयादारज्य असंख्येयान लोकान असंख्येयलोकाकाशप्रमाणानि कषायोदयस्थानानि गत्वा प्रतिक्रम्य, परं यज्ञवति कषायोदयस्थानं, तत्रानुनागबंधाध्यवसायस्थानानि जघन्यकषायोदयस्थानापेक्षया हिगुयानि जवंति, ततः पुनरपि तावंति कषायोदयस्थानानि गत्वा यदपरं कषायोदयस्थानं, तस्मिन् हिगुणानि जवंति एवं भूयोभूयस्तावद्वाच्यं यावत्सर्वोत्कृष्टं कषायोदयस्थानं; यानि यांतरांतरा हिगुणवृद्धिस्थानानि जवंति, तेषां संवर्ग : सर्वसंख्यया परिमाणमावलिकाया अ संख्येयजागः, श्रावलिकाया असंख्येयतमे जागे यावंतः समयास्तावत्प्रमाणानि सर्वसंख्यया द्विगुणवृदिस्थानानि जयंतीत्यर्थः ॥ ७० ॥
॥ मूलम् ॥ - असुन गईणमेवं । इयराणुक्कोसगम्मि बिंधे ॥ सव्वुक्कोसगदेऊ न । होइ एवं चिय असेसं || ७१ || व्याख्या - एवमनंतरोक्तेन प्रकारेणाऽशुनप्रकृतीनां ज्ञानाव
Jain Education International
For Private & Personal Use Only
(भाग १
॥ ८३२ ॥
www.jainelibrary.org