________________
पंचसं०
नाग ३
टीका
१॥
यस्थानानि कृष्णादिलेश्यापरिणामरूपाणि नवंति.अनुन्नागबंधाध्यवसायादि कृष्णादिलेश्या- परिणामरूपाः, 'कषायोदयात्कृष्णादिलेश्यापरिणामविशेषा अनुनागबंधहेतवः' इति वचनात्. ते चैकैकस्मिन् कषायोदये नानाजीवापेक्षया तीव्रतीव्रतरमंदमंदतरत्वाद्यनेकन्नेदसंन्नवादसंख्येयलोकाकाशप्रदेशप्रमाणाः प्रतिपाद्यमाना न विरुध्यंते. ॥ ६॥ संप्रत्येतेष्वनुन्नागबंधाध्यवसायेषु वृद्धिमार्गणा कर्तव्या, सा च धा, अनंतरोपनिधया परंपरोपनिधया च. तत्रानंतरोपनिधया तावदृद्धिमार्गणां चिकीर्षुराह
॥ मूलम् ॥–श्रोवाणुनागगणा । जहन्नविपढमबंधनम्मि ॥ तत्तो विसेसअहिया । जा चरमाए चरमहेक ॥६॥ ॥ व्याख्या-जघन्य स्थितेः प्रथमे सर्वजघन्ये वंधहेतौ बंधहे. तुनूते कषायोदये सर्वस्तोकानि अनुन्नागस्थानानि, कारणे कार्योपचारादनुन्नागबंधाध्यवसायस्थानानि नवंति. ' तनो विसेसअहियत्ति ' ततो हितीये कषायोदये विशेषाधिकानि, ततो- पि तृतीयैककषायोदये विशेषाधिकानि, ततोऽपि चतुर्थे विशेषाधिकानि; एवं तावहाच्यं यावचरमाया नत्कृष्टाया स्थितेश्वरमे नत्कृष्ट बंधदेतो कषायोदये विशेषाधिकानि. कृतानंतरोप
॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org