SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ननिमित्तेष्वध्यवसायेषु, ततो न कश्चिदप्यर्थनेदः, तदेवमनुनागबंधस्थानेषु यथा जीवा वर्तनाग । ते, तथा प्ररूपणा कृता ॥६७ ॥ संप्रत्येकैकस्मिन् स्थितिस्थाने कियंतः स्थितिबंधहेतवोऽ-१ टीका ध्यवसायाः, कियंतो वा एकैकस्मिन् स्थितिस्थानाध्यवसाये नानाजीवापेक्षयाऽनुन्नागबंधाध्य ॥३०॥ वसायाः प्राप्यते ? इति तनिरूपणामाह म ॥ मूलम् ||-गिणे विश्वाणे | कसायनदया असंखलोगसमा ॥ एक्कक्कसा नदये । एवं अणुनागगणा ॥ ६ ॥ व्याख्या-इह जघन्यस्थितेरारभ्य नत्कृष्टां स्थिति यावत याJAवंतः समयास्तावंति स्थितिस्थानानि. तथाहि-जघन्या स्थितिरेकं स्थितिस्थानं, सैव सम. योत्तरा हितीयं स्थितिस्थानं, हिसमयोत्तरा तृतीयं स्श्रितिस्थानं, एवं समयवृद्ध्या तावहाच्यं, यावदुत्कृष्टा स्थितिः, एवं चासंख्येयानि स्थितिस्थानानि नवंति. स्थितिस्थाने स्थितिस्थाने च बध्यमाने तद्वंधहेतुनूताः प्रत्येकं कषायोदयास्तीव्रतीव्रतरमंदमंदतरादिनेदन्निन्ना असंख्ये. ॥३०॥ भयलोकसमा असंख्येयलोकाकाशप्रदेशप्रमाणा नवंति. एकैकस्मिश्च कषायोदये एव असंख्ये यलोकाकाशप्रदेशप्रमाणानि अनुनागस्थानानि, कार्येण कारणोपलक्षणादनुन्नागबंधाध्यवसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy