________________
जाग३
पंचसं०
... टीका ॥७३॥
गया । अन्नवसायाव एगठा ॥ ६ ॥ व्याख्या-यथा स्पर्शनाकालस्याल्यबहुत्वमुक्तं, तथा जीवानामपबहुत्यस्यानेष्यनुनागबंधस्थानेषु नय? प्रतिपादय ? तयद्यासामायिकेष्वनुन्नागबंधकत्वेन वर्नमाना जीवाः सर्वस्तोकाः, ततः प्राथमिकेषु चतुःसामायिकेष्वसंख्येयगुणाः, एतावंत एवोपरिवर्तिष्वपि चतुःसामायिकेषु, ततोऽष्टसामयिकेष्वसंख्येयगुणाः, ततो| ऽपि त्रिसामयिकेष्वसंख्येय गुणाः, ततोऽन्यायपंचवट्मप्तसामयिकेष्वसंख्येयगुणाः, एतावंत ए. वोपरितनपंचपट्सप्तलामयिकेष्वपि. ततोऽसामयिकानामुपरितनषु सर्वेषु स्थानेषु विशेषाधि काः, ततोऽप्युपरिवर्तिपंचसामयिकपर्यंतेषु प्राथमिकचतुःसामयिकप्रतिषु समस्तेष्वनुन्नागबंधस्थानेषु विशेषाधिकाः, ततोऽपि सर्वेषु स्थानेषु विशेषाधिकाः, ननु कर्मप्रकृतावध्यवसानेषुक्तप्रकारेण जीवानामपबहुत्वमुक्तं, तथा चोक्तं तत्र-'जीवप्पाबहुमेवं । अनवसाणेसु जाणेजा ' अत्र त्वनुनागस्थानेषु बंधकत्वेन वर्तमानानां जीवानां, तत्कथं न विरोधः ? अत आह–अणुनागेत्यादि ' अनुनागबंधस्थानानि अध्यवसाया वा एकार्थाः. तथाहि-अत्रानुनागस्थानेषु बंधकत्वेन वर्तमानानां जीवानामपबहुत्वं, कर्मप्रकृतौ त्वनुनागबंधस्था
॥३॥
535
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org