________________
नाग
HD ॥मूलम् ||-तत्तो विसेसअहियं । जवमना नवरिमाइं गणाई ॥ तत्तो कंडगहिठा।
- तनोवि हु सवठाणाई ॥६६ ।। व्याख्या-ततः प्रागुक्तन्य उन्नयपार्श्ववर्तिपंचषट्सप्त ( * सटीका
त) सामयिकेन्य इत्यर्थः, विशेषाधिकं कालं यावन्मध्यस्योपरितनानि सर्वाणि म्थानानि ॥२०॥ स्पृष्टानि. पंचपट्मप्तसामयिकस्पर्शनाकालापेक्षया यवमध्यस्योपरितनानां सर्वेषां स्थानानां
स्पर्शनाकालः समुदितो विशेषाधिक इत्यर्थः ततः कंडकाउपरितनचतुःसामयिकस्थानसंघातरूपादधस्तनानि स्थानानि सर्वाणि विशेषाधिकं कालं यावत्स्पृष्टानि. अमीषां सर्वेषामपि स्पर्शनाकालः समुदितोऽस्ति विशेषाधिक इति नावः ततोऽपि सर्वाण्यपि स्थानानि विशेपाधिकं कालं यावत्स्पृष्टानि. अमीषां सर्वेषामपि स्पर्शनाकालः समुदितोऽस्ति विशेषाधिक इति नावः ततोऽपि सर्वाण्यपि स्थानानि विशेषाधिकं कालं यावत्स्पृष्टानि, प्राक्तनस्पीनाकालापेक्षया सर्वेषां स्थानानां स्पर्शनाकालः समुदितो विशेषाधिक इत्यर्थः, कृता स्पर्शनाप्र- रूपणा. ॥ ६६ ॥ संप्रत्यल्पबहुत्वप्ररूपणामाह
॥ मूलम् ।।-फासणकालप्पबहू । जद तह जीवाण नासु गणेसु ॥ अणुन्नागबंध
॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org