SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं स्थानानामसंख्येयन्नागमात्राणि, तथा यवमध्यस्याधस्तात् स्थानानि स्तोकानि, ततो यवम- A ध्यस्योपरितनानि असंख्येयगुणानि. कृता यवमध्यप्ररूपणा ॥६॥ संप्रति स्पर्शनाप्ररूपणामाह टीका ॥ मूलम् ॥-गचनरकृति समश्ग । सेसा य असंखगुणणया कमसो ॥ कालेईए पु॥२७॥ ठा । जिएण गणा नमंतेणं ॥ ६५ ॥ व्याख्या-किचतुरष्टत्रिसामयिकानि, शेषाणि च पंचपट्सप्तसामयिकानि स्थानानि क्रमशः कमेण असंख्येयगुणनया अतीते काले परिभ्रमता जीवेन स्पृष्टानि. श्यमत्र नावना-अतीते काले परित्रमता जीवेन हिमामयिकान्यनुनागबंधस्थानानि स्तोकमेव कालं यावत्स्पृष्टानि. ततः प्राथमिकानि चतुःसामयिकान्यसं. ख्येयगुणं कालं यावत्स्पृष्टानि. एतावंतमेव कालमुपरिवीन्यपि चतुःसामयिकानि स्पृष्टानि. १ ततोऽप्यसंख्येयगुणं कालं यावदष्टसामयिकानि स्थानानि स्पृष्टानि. ततोऽपि त्रिसामयिका. र न्यसंख्येयगुणं कालं यावत्स्पृष्टानि. ततोऽप्यसंख्येयगुणं कालं यावत्प्राथमिकानि पंचषट्सप्त- सामयिकानि स्पृष्टानि. एतेषां स्पर्शनाकालः समुदितोऽसंख्येयगुण इत्यर्थः. एतावंतमेव का. समुपरिवर्तीन्यपि पंचषट्सप्तसामयिकानि स्पृष्टानि. ॥ ६ ॥ ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy