________________
ह्येकापि गुणवृझिदिगुणहानिर्वा न प्राप्नोतीति नावः. नैष दोषः, यत्प्राक् श्रावलिकाअसं- नाग।
ख्ये यत्नागमात्राणि त्रसजीवैर्निरंतरं बध्यमानतया प्राप्यमाणान्युक्तानि, इह तु यद्यप्यावलि-4 टीका
काऽसंख्येयन्नागमात्रस्थानेच्यः पराणि स्थानानि संप्रति बध्यमानानि न प्राप्यते, तथापि २६॥ कदाचित्प्राप्यं ते; तेषु च जीवा नत्कृष्टपदे क्रमेण विशेषाधिका लभ्यते, ततो यथोक्तप्रमाणा
हिगुणवृहिानयो न विरुध्यते. यथा सानां हानिधिकस्य, ध्योहिगुणहान्योरपांतराले यानि स्थानानि, तेभ्यः स्थावराणां हिगुणहानयो यवमध्यादाक्तन्यः परत्नाविन्यश्च समुदिता
असंख्येयगुणा नवंति. इह त्रसानां सर्वा अपि हिगुणहानयः स्तोकाः, तेन्योऽसंख्येयगुणाRनि हिगुणहानिध्यापांतरालवर्तीनि स्थानानि. एवं सोनां, स्थावराणां पुनरेवं-त्रससत्क
गुणहानिध्यापांतरालवर्तीनि स्थानानि स्तोकानि, तेन्यो हिगुणदानयोऽसंख्येयगुणाः कृयस ता वृप्रिरूपणा ॥ ६३ ॥ संप्रति यवमध्यप्ररूपणा क्रियते
॥ २६॥ म ॥ मूलम् ॥-जवमने गणाई । असंखन्नागो न सेसगणाणं ॥ हेलुमि हौति थोवा ।
नवरिम्मि असंखगुणियाणि ॥ ६४ ॥ व्याख्या-यवमध्ये स्थानानि अष्टसामयिकानि, शेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org