________________
पंच सं०
टीका
४०२५॥
अवंति एवं हिगुणवृद्धिस्तावक्तव्या यावद् यवमध्यं ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानिस्थानान्यतिक्रम्य परस्यानुनागबंधस्थानस्य ये बंधका जीवास्ते चरम हिगुणवृदिस्थानगयो हिगुणहीना जवंति ततः पुनरपि तावंति स्थानानि अतिक्रम्य परस्यानुज्ञागबंधस्थानस्य बंधका अर्श जवंति एवमर्द्धा हा निस्तावद्दक्तव्या यावत्सर्वोत्कृष्टं दिसामयिकमनुनागबंवस्थानं ॥ ६२ ॥
॥ मूलम् ॥ - श्रावलिअसंखनागं । तसेसु दालीण होइ परिमाणं || दालिडुगंतरा - णा । श्रावरदाणी असंखगुणा || ६६ || व्याख्या - त्रसेषु सविषये यवमध्यादर्वाकू या नपरित जागापेक्षया क्रमेणाधोऽवो हिगुलहानयो, याश्च यवमध्यस्योपरि, तासां सर्वसंख्यया परिमाणमालिकाया असंख्येयजागः, आवलिकाया असंख्येयतमे जागे यावतः समयास्तावत्प्रमाणानि सर्वसंख्यया तसेषु हिगुणहानिस्थानानि जयंतीत्यर्थः ननु श्रावलिकाया असंख्येयनागमात्त्राण्येवानुनागबंधस्थानानि वसजीवैर्निरंतरं बध्यमानानि प्राप्यंते, एतच्च प्रागेवोक्तं, तत्कथं वसेषु गुणवृद्धिदानय आवलिका संख्येयनागगतसमयप्रमाणा जवंति ? एवं
108
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ८२५०
www.jainelibrary.org