SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ८२४ ॥ नागबंधस्थाने बंधकत्वेन वर्त्तमाना जीवाः सर्वस्तोकाः, ततो द्वितीयेऽनुनागबंधस्थाने विशेषाधिकाः, एवं तावद्वाच्यं यावद् यवमध्यं सर्वमध्यानि श्रष्टमामयिकानीत्यर्थः इत ऊर्ध्व पुनर्जीवाः क्रमेण विशेषहीना विशेषहीनास्तावक्तव्या यावदुत्कृष्टं दिसामयिकमिति गता अनंत रोपनिधा ॥ संप्रति परंपरोपनिधां कुर्वन्नाह - ॥ मूलम् ॥ - तुमसंखा लोगा । अा नजयन जीवा ॥ ( गाथा ई ) ॥ ६२ ॥ व्याख्या- यवमध्य कल्पानुज्ञागबंधस्थानबंधकेल्यो जीवेभ्यो यवमध्यादुनय पार्श्वयोरसंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्युल्लंध्य यत् यत् परं अनुज्ञागबंधस्थानं, तत्र तत्र जीवाः पूर्वपूर्वापेक्षा जवंति यावदेकत्र जघन्यं स्थानं, अपरत्र सर्वोत्कृष्टं स्थानं, अयमिद जावार्थ :-- जघन्यानुनागबंध स्थानबंध केन्यो जीवेन्यो जघन्यानुनागबंधस्थानादारज्य असंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुज्ञागबंधस्थानं तद्वंधका जी - वादिगुणवृक्षाजवंति ततः पुनरपि तावंति स्थानान्यतिक्रम्य परस्यानुज्ञागबंधस्थानस्य बंधका हिगुणवृक्ष Jain Education International For Private & Personal Use Only जाग ३ ॥ ८५ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy