SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग ३ ७२३॥ ख्या-इह कश्चित्प्रनयति, एकैकमनुन्नागबंधस्थानं नानाजीवैर्बध्यमानं कियंतं कालं याव- - दविरहितं प्राप्यते ? अत्रोनर-नानाजी वैरेकैकमनुन्नागबंधस्थानमशून्यं प्रावलिकाअसंख्ये यतमं नाग यावत्, परतोऽवश्यं बंधशून्यं जवतीत्यर्थः. इयमत्र नावना-एकैकत्रसप्रायोग्यमनुनागबंधस्थानमन्यैरन्यैश्च त्रसजीवनिरंतरं च बध्यमानं जघन्यनैकं ौ वा समयौ यावत्प्राप्यते, नत्कर्षतस्त्वावलिकाया असंख्येय नागमात्रं कालं; स्थावरप्रायोग्यं पुनरेकैकमनुनागबंधस्थानमन्यैरन्यैश्च स्थावरजीवैर्निरंतरं बध्यमानं सर्वकालमवाप्यते, न तु कदाचनापि बंधशून्यं नवति, तदेवं कृता नानाजीवानाश्रित्य कालपूरूपणा ॥६१ ॥ संप्रति वृधिप्ररूप. णावसरः, तत्र च के अनुयोगक्षरे, तद्यथा-अनंतरोपनिधा परंपरोपनिधा च. तत्रानंतरोपनिधामाद ॥ मूलम् ||-जवमनंमि बहवो । विसेसहीणान नन्नयन कमसो ॥ ( गाथाई ) व्या- ख्या-यवमध्ये अष्टसामयिकस्थानसंघाते बंधकत्वेन वर्तमाना जीवाः सर्वबहवः, तत्र ननयत उन्नयपार्श्वयोः क्रमशः क्रमेण विशेषहीना दृष्टव्याः.श्यमत्र नावना-सर्वजघन्ये अ ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy