________________
पंचसं०
टीका
॥ ८२२ ॥
वराणि स्थावरप्रायोग्यानि पुनः स्थानानि सर्वाण्यपि निरंतराणि न किमप्यंतराले स्थावरप्रायोग्यमनुनागबंधस्थानं कदाचनापि बंधशून्यं जवतीत्यर्थः कथमेतम्यते इति चेदुच्यतेइह स्थावरजीवा अनंताः, स्थावराणां बंधप्रति प्रायोग्यानि च स्थानानि पुनर संख्येयानि, त तोतरं न प्राप्यते, कृता अंतरस्थानप्ररूपणा ॥ ६० ॥ संप्रति निरंतरस्थानप्ररूपणार्थमाह
॥ मूलम् ॥ - दोइ जीवप्रावलि । श्रसंखनागो निरंतरतसेहिं ॥ ( गाथाई ) व्याख्या– ३ स्थाने आदौ कृत्वा यावदावलिकाया असंख्येयनागमात्राणि स्थानानि, तावत्र सैर्जीवैर्निरंतराणि जवंति किमुक्तं जवति ? त्रसजीवै निरंतरं बध्यमानानि अनुनागबंधस्थानानिजघन्येन त्रीणिवा प्राप्यंते, उत्कर्षत आवलिकाया असंख्येयनागमात्राणि; कथमेतदवसेयमिति चेडुच्यते - स्तोकास्त्रसजीवाः, स्थानानि पुनस्त्रसप्रायोग्यानि असंख्येयानि, ततो न सर्वाणि त्रसजीवैर्निरंतरं बध्यमानानि प्राप्येते; किंतूत्कर्षतोऽपि यथोक्तप्रमाणान्येव. संप्रति नानाजीवकालप्ररूपणार्थमाह
|| मूलम् || – नालाजी एहिं गां । असुन्नयं प्रावलिअसंखं ॥ ६१ ॥ ( गाथार्ध्वं ) व्या
Jain Education International
For Private & Personal Use Only
भाग ६
॥ ८२२ ॥
www.jainelibrary.org