________________
नाग ३
पंच
॥ मूलम् ।।-एककमि असंखा । तसेयराणतया सपानग्गे ॥ एगा जाव आवलि |
असंखन्नागो तसाठाणे ॥ ५॥ ॥ व्याख्या-एकैकस्मिन् स्वप्रायोग्ये त्रसानां बंधप्रति प्राटीका
योग्ये अनुन्नागवंधस्थाने त्रसा असंख्येया नवंति. इतरे स्थावराः स्वप्रायोग्ये स्थावराणां बं. ॥ २१॥ धंप्रति प्रायोग्ये अनुन्नागबंधस्थाने अनंता नवंति, वसा असंख्येया नवंति, तक्ष्याचष्टे-ए
गाइ इत्यादि ' जघन्येन एकादय एको ौ वा, नत्कर्षत आवलिकाया असंख्यत्नागः, आव.
लिकाया असंख्येय नागगतसमयप्रमाणास्त्रसाः स्थाने एकस्मिन् स्थाने नवंति. कृता एक4 स्थानप्रमाणप्ररूपणा. ॥ ५५ ॥ सांप्रतमंतरस्थानप्ररूपणार्थमाह
॥मूलम् ॥-तसजुनठाणविवरेसु । सुत्रया होंति एकमाईया ॥ जाव असंखा लोगा। निरंतरा पावरा गणा ॥ ६ ॥ व्याख्या-त्रसयुक्तानि यानि अनुनागबंधस्थानानि, नविरेषु शून्यानि त्रसप्रायोग्याण्यनुनागवंधस्थानानि एकादीनि यावदसंख्येयलोकाकाशप्रदेशप्रमाणा- निनवंति. इदमुक्तं नवति-त्रसप्रायोग्यानि यानि अनुन्नागबंधस्थानानि त्रसजीवानां बंधं ना. यांति, तानि जघन्यपदे एकं हे वा नकर्षतोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि नवंति. स्था.
॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org