SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ८२ ॥ या सुतरामनंत गुणवृध्वानि जवंति यावंति च स्थानानि प्रागतिक्रांतानि, तावति एकैक - स्मिन् अनंत गुणवृध्धानामंतरांतराजाविनां स्थानानामंतरे जवंति कंडकमात्राणि च तानि अंतराणि ततोऽख्येयगुणवृध्धेच्यः स्थाने ज्योऽनंत गुणवृद्धानि स्थानान्यसंख्येयगुणानि नवंति तदेवं कृताख्पबहुत्वप्ररूपणा, तत्करणाञ्चोक्तानि अनुज्ञागबंधस्थानानि ॥ ५७ ॥ सांप्रतमेष्वनुनागवस्थानेषु निष्पादकत्वेन यथा जीवा वर्त्तते तथा प्ररूपणा कर्त्तव्या. तत्र चाटावनुयोगद्वाराणि तान्येवाद— || मूलम् || – एगट्ठापमाणं । अंतरगणा निरंतरा गला ॥ कालो बुट्टी जवमन । फासला अपबहुदारा ॥ ए८ ॥ व्याख्या - एकस्थानप्रमाणं एकैकस्मिन् स्थाने जीवप्रमाणं वक्तव्यं तततरस्थानप्ररूपणा, ततो निरंतरस्थानप्ररूपणा; ततोऽनंतरं ' कालोत्ति ' नानाजीवकालप्रमाणप्ररूपणा; ततो ' वुद्धित्ति ' वृध्धिमरूपणा, ततो यवमध्यप्ररूपणा, तदनंतरं स्पर्शनाप्ररूपणा, ततोऽल्पबहुत्वप्ररूपणा चेत्यष्टौ द्वाराणि ॥ ५८ ॥ तत्र योद्देशं निर्देशः ' इति न्यायात्प्रथमत एकस्थानप्रमाणप्ररूपणार्थमाह Jain Education International For Private & Personal Use Only C नाग ३ ॥ ८२० ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy