________________
नाग ३
पंचसं एयेव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणं, एवमेव चतुर्गुणं, एवं तावधाज्यं याव-
. उत्कृष्टं संख्येयगुणं नवति. टीका
ततः पुनरपि नत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृध्धं न१॥ वति, तजघन्याऽसंख्येयगुणं नवति. तस्मात्संख्येयत्नागवृध्धेच्यः स्थानेभ्यः संख्येयगुणवृध्धा.
नि स्थानानि संख्येयगुणान्येव नवंति. तेभ्योऽप्यसंख्येयगुणवृक्षानि स्थानानि असंख्येयगुगानि, कमिति चेदुच्यते-इह यस्मात्प्रागुक्तादनंतराजघन्याऽसंख्येयगुणात्स्थानात्पराणि सर्वाण्यपि अनंतनागवृक्षाऽसंख्येय नागवृक्षसंख्येयनागवृध्धसंख्येयगुणवृध्धानि स्थानानि अ. संख्येय गुणानि प्राप्यते. ततः संख्येयगुणवृधेभ्यः स्थानेन्योऽसंख्येयगुणवृध्धानि स्थानानि
असंख्येयगुणानि नवंति. तेन्योऽप्यनंतगुणवृध्धानि स्थानानि असंख्येयगुणानि, कथमिति या चेकुच्यते-इह प्रश्रमादनंतगुणवृध्धात्स्थानादारभ्य यावत् षट्स्थानकपरिसमाप्तिस्तावत्सर्वा भएयपि स्थानानि अनंतगुणवृध्धानि. तश्राहि-यदि प्रश्रममनंतगुणवृध्धं स्थानं पाश्चात्यमनं
तरं स्थानमधिकृत्यानंतगुणाधिकं जातं, तत नुत्तराणि अनंतनागवृध्धादीनि स्थानानि तदपे
|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org