________________
नाग ।
टीका व
पंचसं मधिकमवगंतव्यं. तृतीयं त्रिन्निः सातिरेकैः, चतुर्थ चतुर्तिः सातिरेकैः, एवं तावाच्यं, या-
Y३ वत्कृष्टसंख्येयतुल्यानि अंतरांतरानावीनि मूलानि संख्येयन्नागवृध्धानि स्थानानि नवति. टाका व एतावति चांतराले यावंति स्थानानि, तावंति सर्वाण्यपि संख्येयन्नागवृक्षानि, किंत्वेकेन ॥१८॥ सर्वीतिमेन स्थानेन न्यूनानि इष्टव्यानि. यत नत्कृष्टसंख्याततमसंख्येयत्नागवृहं स्थानं संख्ये
यगुणं नवति, इति कृत्वा, तत्रेह यावंति असंख्येयत्नागवृक्षानि स्थानानि अनंतरमुक्तानि,
तावंति एकैकस्मिन् अंतरांतरानाविनां संख्येयत्नागवृध्धानां स्थानानामंतरे प्राप्यंते. तानि चांKA तरांतरानावनि संख्येयत्नागवृध्धानि स्थानानि प्रस्तुतचिंतायामुत्कृष्टसंख्यातकतुल्यानि गृ
ह्यते, केवलमेकमुत्कृष्टसंख्याततमं स्थानं न गृह्यते. ततोऽसंख्येयन्नागवृन्यः स्थानेच्यः संख्येयत्नागवृक्षानि स्थानानि संख्येय गुणान्येव नवंति. तेभ्योऽपि संख्येयगुणवृक्षानि स्थानानि संख्येयगुणानि. कथमिति चेकुच्यते-प्रश्रमात्संख्येयन्नागवृध्धास्थानात्प्राक्तनं यदनंतरं स्थानं, तदधिकृत्योत्तराणि अंतरानावीनि मौलानि संख्येयन्नागवृध्धानि स्थानानि नत्कृष्टसंख्यातकतुल्यानि गत्वा चरमं स्थानं हिगुणं साधिकमुपलब्धं, ततः पुनरपि च तावन्मात्रा
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org