SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका ॥ १७॥ यतः प्रश्रमादसंख्येयत्नागवृक्षात्स्थानादारन्य प्रश्रमात्संख्येयन्नागवृक्षात्स्थानादक अ पांतराले यानि स्थानानि, तानि सर्वाण्यप्यसंख्येयन्नागवृतानि प्राप्यते; तस्मादनंतनागवृहे न्यः स्थानेन्योऽप्यसंख्येयन्नागवृक्षनि स्थानान्यसंख्येयगुणानि. तेभ्योऽपि संख्येयन्नागवृक्षनि स्थानानि संख्येयगुणानि. कुत एतदवसीयते ? इति चेदुच्यते-प्रथमे संख्येयत्नागवृद्ध र स्थाने पाश्चात्यमनंतरं स्थानमधिकृत्य संख्येयनागवृदिः प्राप्यते, अन्यथा तस्य संख्येयत्नागवृहत्वस्यैगऽयोगात्. तद्यदि प्रश्रमेऽपि संख्येयन्नागवृहे स्थाने संख्येयन्नागवृद्धिः प्राप्ता, तर्हि त. तः प्रश्रमात्स्थानाउत्तरेषामनंतनागवृध्धाऽसंख्येयत्नागवृध्धानां सुतरां संख्येयत्नागवृध्धिनवति. यतोऽनंतनागवृध्धिरसंख्येयत्नागवृध्धिर्वा पूर्वपूर्वानंतरस्थानापेक्ष्या प्रश्रमात्संख्येयत्नागवृक्षात्स्थानात् प्राक्तनमनंतरं स्थानमधिकृत्य पुनः सर्वाण्यपि अनंतनागवृध्धानि असंख्येयनागवृध्धानि वा स्थानानि यत्रोत्तरं सविशेष सविशेषतरं संख्येयत्नागवृध्धानि नवंति. सवि- शेषसविशेषतरसंख्येयत्नागवृश्चि तावक्तव्या, यावन्मौलं हितीयं संख्येयत्नागाधिकं स्थानं न नवति. हितीयं पुनमौलं संख्येयन्नागाधिकं स्थानं धान्यां सातिरेकाच्या संख्येयत्नाग ॥१॥ 100 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy