SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पंच नाग। टीका ॥१६॥ नि स्थानानि, तानि सर्वस्तोकानि नवंति, तत एकं वृश्स्यिानं असंख्येयत्नागवृहिरूपं असं- ख्येयगुणं, अत्र जातावेकवचनं, ततोऽयमश्रः-अनंतनागवृझेन्यः स्थानेन्योऽसंख्येयगुणान्यसंख्येयत्नागवृतानि स्थानानि. ततो हे वृद्धिस्थाने, संख्येय नागवृक्षसंख्येयगुणवृहरूपे यथाक्रम संख्येयगुगे. ततोऽपि ६ वृश्स्थिाने असंख्येयगुणवृज्ञानतगुणवृरूपे यथाक्रममसंख्येय. गुणे. इयमत्र नावना-इह सर्वस्तोकानि अनंतनागवृक्षानि स्थानानि, यत आद्यादनुनागबंधस्थानादारन्यानंतनागवृक्षानि स्थानानि कंझकमात्राण्येव प्राप्यते, नाधिकानि. तेन्योऽप्यसंख्येयन्नागवृक्षानि स्थानानि असंख्येयगुणानि. कथमिति चेकुच्यते-अनंतनागवृकंकाउपरितनं प्रश्रममसंख्येयत्नागवृइं स्थानं यदि पाश्चात्यकंडकसत्कचरमस्थानापेक्षया असंख्येयेन नागेनाधिकं, तत नपरितनमनंतनागवृ६ स्थान तदपेक्षया सुतरामसंख्येयत्नागवृहं न. वति. अनंतनागवृदं हि तत् प्रश्रमासंख्येयत्नागवृक्षस्थानापेक्षया, अनंतनागवृकंडकसत्कच- रमस्थानापेक्कया त्वसंख्येयत्नागाधिकमेव, तत नपरितनानि स्थानानि विशेषतो विशेषतर. तोऽसंख्येय नागाधिकानि तावद् दृष्टव्यानि, यावत्संख्येयत्नागाधिकं स्थानं न नवति. तदेवं ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy