SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ टीका ॥ १५ ॥ पंचर्स असंख्येयगुलानि तेभ्योऽपि संख्येयजागाधिकानि स्थानान्यसंख्येयगुलानि, तेभ्यो ऽप्यसंख्येगाधिकानि स्थानानि असंख्येयगुणानि, तेभ्यो ऽप्यनंतनागवृद्धानि स्थानानि असंख्येयगुणानि, गुणकारश्च सर्वत्रापि कंडकं, नपरि च एककंडक प्रक्षेपः, तथाहि — एकैकस्य असंख्येयगुणवृन्दस्य स्थानस्यावन्तात्संख्येय गुणवृद्धानि स्यानानि कंरुकमात्राणि प्राप्यते, तेन कंमकं गुणकारः, असंख्येयगुरावृ. कंडकस्योपरि कंरुकमात्राणि संख्येयगुणवृधानि स्थान प्राप्यंते. तदनंतरं त्वनंतगुणवृक्षमेव स्थानं तत्त्वसंख्येयगुणवृद्ध, प्रथमान्चानंतगुण वृक्षत्स्थानादर्बाकू असंख्येय गुणवृस्थानापेक्षया संख्येयगुणवृद्धानि स्थानानि चिंत्यंते, न तत ऊर्ध्वमपि, तेनोपरि एकस्यैव कंडकस्य प्रक्षेपः एवं संख्येयजागवृद्धादीनामपि स्थानानामसंख्येयगुणकारजावनादृष्टव्या तदेवं कृता प्रनंतरोपनिषया अपबहुत्वप्ररूपणा ॥ ५६ ॥ संप्रति परंपरोपनिधया तां कुर्वन्नाह || मूलम् ॥ - होति परंपरखुट्टीए । श्रोवगाणंतनागवुढा जे || अस्संखसंखगुलिया । एकं दोदो असंखगुणा ॥ ५१ ॥ व्याख्या - परंपरावृक्षै चिंत्यमानायां यानि अनंतनागवृक्ष Jain Education International For Private & Personal Use Only जाग ॥ १५ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy