SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नाग । प्ररूपणा कर्तव्या, सा च धा, अनंतरोपनिधया परंपरोपनिधया च. तत्र प्रश्रमतोनंतरोप- 3 निधया तां चिकीर्षुराहटीका H ॥ मूलम् ॥-सबछोवा ठाणा । अणंतगुणणाए जे न गचंति ॥ ततो अशंतगणियाणं॥१॥ तरवुट्टीए जहा देठा ॥ ५६ ॥ व्याख्या-यानि स्थानानि अनंतगुणनया गचंति, तानि सर स्तोकानि. प्राकृतत्वाच सूत्रे पुल्लिंगनिर्देशः, ततोऽनंतरवृद्ध्या अनंतरामनंतरां वृहिमाश्रि त्य, यथा यथाऽवस्तनानि स्थानानि, तथा तथा असंख्येयगुणानि वक्तव्यानि. श्यमत्र ना. * वना-सर्वस्तोकानि अनंतगुणवृक्षानि स्थानानि कंडकमात्रत्वात्तेषां, तेन्योऽसंख्येयगुणवृक्षा नि स्थानान्यसंख्येयगुणानि, को गुणकारो लण्यते ? कमकं एककंझकप्रदेपश्च. कश्रमेतदवसीयते ? इति चेकुच्यते-इह यस्मादेकैकस्यानंतगुणवृक्षस्य स्थानस्याधस्तादसंख्येयगुणवृक्षानि स्थानानि कमकमात्राणि प्राप्यते, तेन कंडकं गुणकारः, अनंतगुणवृस्थानकंडकस्योपरि कंडकमात्राणि असंख्येयगुणवानि स्थानानि प्राप्यंते, न त्वनंतगणवइं स्थानं, तेनोपरितनकं- डकस्याधिकस्य प्रदेपः, तेन्योऽसंख्येयगुणवृन्योऽस्थानेभ्यः संख्येयगुणवृक्षानि स्थानानि Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy