________________
पंचसं०
टीका
॥ १३ ॥ ५
कलिद्वापरत्रेताकृतयुगसंज्ञा जवंति इयमत्र जावना - केचिद्विवक्षिता राशयश्चत्वारः स्थाव्यंते, तेषां चतुर्निर्जागो हियते, जागे च हृते सति यस्यैकः शेषो जवति, स च राशिः पूर्वपुरुषपरिज्ञापया कल्पोज नच्यते, यथा त्रयोदश. क्षै शेषौ स द्वापरयुग्मः, यथा चतुर्दश. यस्य त्रयः शेषाः स त्रतोजो, यथा पंचदश. यः पुनः सर्वात्मना निर्लेप एव जवति, न किंचित्पश्चादवतिष्टते, स कृतयुग्मः, यथा पोडश उक्तं च-चनदस दावरजुम्मा | सोलस कजुम्मन कलिज || तेरस तेनुजो खलु । पन्नरसेवं खु विन्नया ॥ १ ॥ तत्राविज्ञागवर्गलादयो यादमाशिरूपास्तादृग्राशिरूपानाह
●
जुम्मद इह अस्मिन् अनुमागे सर्वे अविभाग वर्गलास्पर्द्धकस्थानं कमकराशयः कृतयुग्माः कृतयुगसंज्ञा वेदितव्याः कृता नजोयुग्मप्ररूपणा; संप्रति पर्यवसानप्ररूपणा क्रियते - अनंतगुसंवृ.इकंडकस्योपरि पंचवृद्ध्यात्मकानि स्थानानि सर्वाण्यपि गम्यते. केवलमेकमनंत गुणवृक्षं स्थानं न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् श्रतस्तदेव सतिमं स्थानं षट्स्थानकस्य पर्यवसानं कृता पर्यवसानप्ररूपणा. ॥ ५५ ॥ संप्रत्यल्पबहुत्व
.
Jain Education International
"
For Private & Personal Use Only
भाग ३
॥१६॥
www.jainelibrary.org