SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १३ ॥ ५ कलिद्वापरत्रेताकृतयुगसंज्ञा जवंति इयमत्र जावना - केचिद्विवक्षिता राशयश्चत्वारः स्थाव्यंते, तेषां चतुर्निर्जागो हियते, जागे च हृते सति यस्यैकः शेषो जवति, स च राशिः पूर्वपुरुषपरिज्ञापया कल्पोज नच्यते, यथा त्रयोदश. क्षै शेषौ स द्वापरयुग्मः, यथा चतुर्दश. यस्य त्रयः शेषाः स त्रतोजो, यथा पंचदश. यः पुनः सर्वात्मना निर्लेप एव जवति, न किंचित्पश्चादवतिष्टते, स कृतयुग्मः, यथा पोडश उक्तं च-चनदस दावरजुम्मा | सोलस कजुम्मन कलिज || तेरस तेनुजो खलु । पन्नरसेवं खु विन्नया ॥ १ ॥ तत्राविज्ञागवर्गलादयो यादमाशिरूपास्तादृग्राशिरूपानाह ● जुम्मद इह अस्मिन् अनुमागे सर्वे अविभाग वर्गलास्पर्द्धकस्थानं कमकराशयः कृतयुग्माः कृतयुगसंज्ञा वेदितव्याः कृता नजोयुग्मप्ररूपणा; संप्रति पर्यवसानप्ररूपणा क्रियते - अनंतगुसंवृ.इकंडकस्योपरि पंचवृद्ध्यात्मकानि स्थानानि सर्वाण्यपि गम्यते. केवलमेकमनंत गुणवृक्षं स्थानं न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् श्रतस्तदेव सतिमं स्थानं षट्स्थानकस्य पर्यवसानं कृता पर्यवसानप्ररूपणा. ॥ ५५ ॥ संप्रत्यल्पबहुत्व . Jain Education International " For Private & Personal Use Only भाग ३ ॥१६॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy