SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १२ ॥ यानि तेोऽप्यसंख्येयगुणानि त्रिसामयिकानि, तेभ्योऽप्य संख्येय गुलानि हिसामयिका नि. ॥ संप्रति सर्वेषामनुज्ञागबंधस्थानानां समुदायमधिकृत्य विशेषसंख्या निरूपणार्थमाह ॥ मूलम् ॥ - सुहुगणिं पविसंता । चेता तेसिं कायठिकालो || कमसो प्रसंखगुलिया । तत्तो नागठालाई ॥ ५४ ॥ व्याख्या - सूक्ष्मानिं ये प्रतिसमयं प्रविशंति, ये च मकाये तिष्टंति यश्च तेषामग्निकायिकानां कार्यस्थितिकालः, एते क्रमशोऽसंख्येयगुणाः, ततस्तेभ्योऽप्यनुज्ञागबंधस्थानानि असंख्येयगुणानि इयमत्र जावना – ये एकस्मिन् समये सूक्ष्मानिकायेषु प्रविशंति नृत्पद्यंते च, ते स्तोकाः, ते चासंख्येयलोकाकाशप्रदेशप्रमाणाः; योऽपि ये कियत्वेनावतिष्टंते ते असंख्येयगुणाः, तेभ्योऽपि अनिकाय स्थितिकालोऽसंख्येयगुणः, तेयोऽप्यनुज्नागबंध स्थानान्यसंख्येयगुणानि ॥ ५४॥ संप्रत्यो जोयुग्मप्ररूपणार्थमाह ॥ मूलम् ॥ - कलिवारतेय कमजुम्म | सन्निया होंति रासियो कमलो || एगा इसे सगा चन- हियंमि करुजुम्म इह सधे ॥ ५५ ॥ व्याख्या - इह नजो विषमं समं युग्मं तत्र ये राशयश्चतुर्भिर्नागे हृते सति एकादिशेत्रका एकद्वित्रिचतुःशेषका जवंति, ते क्रमशः क्रमेण Jain Education International For Private & Personal Use Only भाग ३ ॥ ८१२ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy