SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ११॥ तस्तदपेक्षया सर्वाण्यप्यनंत गुणवृडान्येव ॥ ५३ ॥ एतदेव किंचिदाह ॥ मूलम् ॥ - जवम विदाले । एच्च विगप्पा बहु विईया || ( गाथा ई) व्याख्या - यवमध्यविधानेन यवमध्यकरणेन येन प्रकारेण मध्यभागो यवमध्यकल्पो जवति, तेन प्रका रेणेत्यर्थः, अत्र एष्वनुज्ञागस्थानेषु विकल्पा जेदाश्चतुःसामयिकत्वादयो बहुस्थितिका यवमध्यं यावत्क्रमशो बहुतरस्थितिकाः परतः क्रमशो दीनहीनतरस्थितिका वेदितव्याः ते च तथैव जाविताः एतेन च समयप्ररूपणा कृता दृष्टव्या संप्रति चतुःसामयिकादीनां स्थानानामपवादुत्वमुच्यते - सर्वस्तोकान्यष्टसामयिकानि, स्थानानि, अतिचिरकाल बंच योग्यानि हि स्थानानि स्तोकान्येव प्राप्यते तेज्योऽसंख्येगुणानि नजयपार्श्ववर्त्तीनि समसामयिकानि, अल्पतरबंधकालविषयत्वात् स्वस्थाने तु छ्यान्यपि परस्परं तुख्यानि तेभ्योऽप्यसंख्येयगुणानि जयपार्श्ववर्तीनि पट्सामयिकानि, स्वस्थाने तु घ्यान्यपि परस्परं तुख्यानि तेभ्योऽप्यसंख्येयगुणानि जयपार्श्ववत्तनि पंचसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेभ्यो ऽप्यसंख्येयगुणानि उज्जयपार्श्ववर्त्तीनि चतुःसामयिकानि, स्वस्थाने तु ध्यान्यपि परस्परं तु Jain Education International For Private & Personal Use Only नाग ३ 110?? # www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy