SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नाग पंचमहीने हीनतरे, तथात्रापि कालतः पृथुलानि अष्टसामयिकानि, उन्नयपार्श्ववर्तीनि च सप्तसा- मयिकादीनि कालतो हीनानि हीनतराणि, ततोऽष्टसामयिकानि, यवस्य मध्यमिव मध्यं, टीका तानि चानंतगुणवृह अनंतगुणहानौ च प्राप्यते. तश्राहि॥१०॥ ॥ सप्त सामयिकानां चरमादनुनागवंधस्थानात्प्रश्रममष्टसामयिकं स्थानमनंतगुणवृहं, त. - यदि प्रथममनंतगुणवृई, ततः शेषाणि तदपेक्षया सुतरामनंतगुणवृक्षनि नवंति. तथा अष्ट सामयिकानां चरमादनुनागबंधस्थानापरितनं प्रथम सप्तसामयिकं स्थानमनंतगणव. ततस्तदपेक्षया पाश्चात्यानि सर्वाण्यप्यष्टसामयिकान्यनुनागबंधस्थानान्यनंतगुणहीनानि. एवं शेषाएयपि सप्तसामयिकादीनि स्थानान्यनंतगुणवृक्षौ अनंतगुणहानौ च नावनीयानि. प्राद्या. नि पुनश्चतुःसामयिकानि स्थानान्यनंतगुणहानावेव. तश्रादि-पंचसामयिकमनुनागबंधस्था न चतुःसामयिकचरमानुनागबंधस्थानापेक्षया अनंतगुणवृ, ततस्तदपेक्षया पाश्चात्यानि च म तुःसामयिकानि अनंतगुणदानावेव प्राप्यते. हिसामयिकानि त्वनंतगुणवृक्षवेव. तश्राहि त्रिसामयिकानां चरमादनुनागबंधस्थानादाद्यं हिसामयिकमनुनागबंधस्थानमनंतगुणवृहं, त ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy