SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पंचमं० टीका II STU? II संशेभ्यः, स्पर्शनानस्त्वष्टभ्यः कर्कशादिभ्यः तथा संघातनाम्नः शरीरनाम्नश्च यज्ञागलब्धं दलिक मायाति, तत्रिया चतुर्दा वा कृत्वा त्रिभ्यश्चतुर्यो वा दीयते. तत्रैौदारिकतैजसकार्मणानि वैकियतैजसकार्मणानि त्रीणि शरीराणि संघातानि वा यु. गहनता त्रिधा क्रियते, वैक्रियादारकतैजसकार्मणरूपाणि चत्वारि शरीराणि संघातानि वा वनता चतुर्धा, बंधननाम्नः पुनर्यनागलब्धं दलिकमायाति तत्सप्तधा एकादशधा वा कृत्वा ससभ्य एकादशज्यो वा दीयते तत्रैौदारिकौदारिकौदारिकतैजसौदारिककार्म गौदारिकतैजसकार्मतैजसतैजसतैजसकार्मणकार्म कार्मारूपाणि वैक्रियचतुष्कतैजस त्रिकरूपाणि वा स बंधनानि बनाएकादशधा क्रियते तथा अंतरायस्य स्थित्यनुसारेण यो मूलजाग आजजति स पंचधा कृत्वा दानांतरायादिभ्यो दीयते, वेदनीयायुग त्रेषु पुनर्यो मूलभाग ग्रामजति, स एतेषामेव एकैकस्याः प्रकृतेर्बध्यमानाया श्राजजति, छिप्रभृतीनाममीषां युगपघानावात् तदेतावता प्रदेशबंधस्य प्ररूपणा कृता. प्रकृतिबंधस्य च प्ररूपणा प्रागेव बंधवि धौ व्यवाय, संप्रति स्थित्यनुज्ञागबंध प्ररूपणावसरः, तत्र बहुवक्तव्यत्वात्प्रश्रमतोऽनुनागबंध Jain Education International For Private & Personal Use Only नाग ३ 113 11 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy