SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ नाग ' स्यैव प्ररूपणा क्रियते, तत्र च पंचदा अनुयोगद्वाराणि, तद्यथा-अध्यवसायप्ररूपणा, अ. विनागप्ररूपणा, वर्गणाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, कंकप्ररूपटीका णा, पट्स्थानकप्ररूपणा, अधस्तनस्थानप्ररूपणा, वृशिरूपणा, समयप्ररूपणा, यवमध्यप्ररू ॥॥ पणा, नजोयुग्मप्ररूपणा, पर्यवसानप्ररूपणा, अल्पबहुत्वप्ररूपणा चेति. ॥ तत्राध्यवसायप्र रूपणाश्रमाह ॥ मूलम् ॥-जीवस्सनवसाया | सुन्नासुन्नासंखलोगपरिमाणा ॥ ३ ॥ व्याख्याजीवस्याध्यवसाया अनुन्नागस्य कारणनूताः काषायिकाः पारिणामविशेषा विधा नति, तद्यथा-शुन्ना अशुजाश्च, तत्र शुनैः कीरखंडरसोपमाह्लादनमनुनागं कर्मपुजलानामाधने, निवघोषातकीरसोपमं चाऽशुत्नैः, ते च शुना अशुनाश्च काषायिकाध्यवसायाः प्रत्येकमसं. ख्येयलोकपरिमाणा असंख्यलोकाकाशप्रदेशप्रमाणाः, केवलं शुन्ना विशेषाधिका दृष्टव्याः, त- माहि-यानेवानुन्नागबंधाध्यवसायान क्रमशः स्थापितान संक्लिश्यमानः क्रमेण अधोऽध आश्री स्कंदति, तानेव विशुध्यमानः क्रमेणोवोर्ध्वमारोहति. २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy