________________
पंच[सं०
टीका
॥ १०३ ॥
ततो यथा प्रासादादवतरतो यावंति सोपानस्थानानि जवंति तावत्या रोहतोऽपि तथा अत्रापि यावंत एवं संक्लिश्यमानस्याऽशुनाध्यवसायास्तावंत एव विशुध्यमानस्यापि शुजा अध्यवसायाः, नक्तं च-क्रमशः स्थितासु काषा - विकीषु जीवस्य जावपरिणतिषु ॥ श्रवपतनोत्पतनाह्ने । संक्लेशाद्दा विशोध्य द्वे ॥ १ ॥ केवलं रूपको येष्वध्यवसायेषु वर्त्तमानः कपकश्रेणिमारोहति, तेन्यः पुनर्न निवर्त्तते, तस्य प्रतिपाताऽनावात्, अतस्ते अधिका इति, तदपेक्षया विशेषाधिकाः शुनाध्यवसायाः, तदेवं कृता श्रध्यवसाय प्ररूपणा ॥ ४३ ॥ संप्रत्यविनागप्ररूपणार्थमाह
•
॥ मूलम् ॥ - सजियागंतगुणा । एक्केक्के होंति जावाणू ॥ ( गाथाई) व्याख्या - कर्मदलिके गृह्यमाणे एकैकस्मिन् परमाणौ कापायिकाध्यवसायवशानात्रपर मालवो गुणपरमावो रसाविज्ञागा इत्यर्थः, जघन्यतोऽपि सर्वजीवानंतगुणाः सर्व जीवेभ्योऽनंतगुणा नवंति इयमत्र जावना -- इह पूर्व कर्मप्रायोग्यवर्गणांत पातिनः संतः कर्मपरमाण्वो न तथा विशिष्टरसोपेता आसीरनू, किंतु प्रायो नीरसा एकस्वरूपाश्च यदा तु जीवेन गृह्यते तदानीं
Jain Education International
१००
For Private & Personal Use Only
भाग ३
॥ ७५३॥
www.jainelibrary.org