________________
नाग।
पंच ग्रहणसमये एव तेषां कापायिकेनाध्यवसायेन सर्वजीवेन्योऽप्यनंतगुणा रसाविन्नागा आप-
K यंते. ज्ञानाचारकत्वादिविचित्रस्वन्नावता च, अचिंत्यत्वाज्जीवानां पुजलानां च शक्तेः. न चैदीका का तदनुपपन्न तथा दर्शनात, तथादि-शुष्कतणादिपरमाणवोऽत्यंतनीरसा अपि गवादिन्निर्ग
दोत्वाविशिष्टकोरादिरसरूपतया सप्तधातुरूपतया च परिणम्यंते, इति कृता अविनागप्ररूपगा॥ ४३ ॥ अत्र पर आह
॥मूलम् ॥-एकनवसायसमजियस्स । दलियस्स किं रसो तुलो ॥ (गाई) व्याख्या-एकेनाध्यवसायेन समर्जितस्य गृहीतस्य दलिकस्य कर्मदलिकस्य परमाणुषु किं सवेष्वपि रसोऽनुनागस्तुल्यः? किं वानेति ? ॥ अत्राह
॥ मूलम् ||-नहु होति गंतनेया। साहिजते निसामेह ॥ ४५ ॥ ( गाथाई ) व्या. ख्या-नहु नैव तुल्यो नवनि, किंत्वनंता नेदाः, तांश्चानंतान नेदान् साध्यमानान् कथ्य- मानान् निशमयत ? आकर्णयत ? यूयमिति ।। ४४ ॥
॥ मूलम् ॥-सबप्परसे गेएद । जे बहवे तेहिं वग्गणा पढमा ॥ अविनागुनरिएहिं ।
ए॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International