SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नाग३ पंचसं० अणान विसेसहीणेहिं ॥ ४५ ॥ दब्वेहिं वग्गणान । सिहागमतन्नागतुल्लान ॥ (सार्श गा था) व्याख्या-यान पुजलान् सर्वाल्परसान्, अन्यपरमाएवपेक्षया समापादितसर्वस्तोकटीका - रसविन्नागान् जीवो गृह्णाति, कथनूतानित्याह-बडून, अल्परसा हि परमाणवो बहवो न॥ए वंति, अत नक्तं वदनिति. तैर्वर्गणा प्रश्रमा नवति, तेषां समुदायः प्रश्रमा वर्गणेत्यर्थः. ततो विनागौनरेकैकाविनागवईईव्यैः परमाणुनिः पूर्वस्मात्पूर्वस्माहिशेषहीनैरन्या हितीयाद्या वर्गणा नवंति, ताश्चैवं-वर्गणास्तावक्तव्या यावत्सिाहानामनंतनागतुल्या नवंति. एतउक्तं नवति-प्रथमवर्गणागतपरमाएवपेक्षया ये परमाणव एकेन रसाविनागेन वृक्षाः, तेषां स मुदायो हितीया वर्गणा, ते च प्रश्रमवर्गणागतपरमाएवपेक्षया विशेषहीनाः, तेभ्योऽप्येकेन र रसाविनागेनान्यधिकानां समुदायस्तृतीया वर्गणा, तेऽपि च हितीयवर्गणागतपरमाएवपेक्षा २ या विशेषहीनाः, एवमेकैकाविनागवृक्षानां पूर्वस्माविशेषदीनानां वर्गणास्तावक्तव्याः, या- वदनव्येन्योऽनंतगुणाः सिमानामनंतनागकल्या नवंति. कृता वर्गणाप्ररूपणा ॥ ४५ ॥ सं. प्रति स्पाईकप्ररूपणार्थमाइ ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy