SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पंच[सं० टीका ॥ १९६ ॥ ॥ मूलम् ॥ - एयं पढमं फलं । ( गाथाचतुर्थांशः ) व्याख्या - या अनव्येभ्योऽनंतगुणा: सिनामनंतनागतुल्या वर्गणा अनंतर मुक्तास्ताः समुदिताः स्पर्धकं तचैतत्स्पर्धकं प्रश्रमं ॥ कृता स्पर्धकप्ररूपणा, संप्रत्युत्तर प्ररूपणार्थमाह ॥ मूलम | परं ननि रुवदिया || सवजियाांतगुणे | पलिनागे लंधिनं पुलो अन्ना ॥ ( पादोना गाथा ) || ४६ ॥ एवं जवंति फक्ला । सिद्धाणमांत नागसममा ॥ ( गाथाई) व्याख्या - प्रतः प्रथमात्स्पाईकात्परं रूपाधिका एकैकरसाविज्ञागवृक्षः परमाणवो न संति, किंतु सर्वजीवानंतगुणान् परिभागानुल्लंध्य अतिक्रम्य परैरसाविना गैरभ्यधिकाः संति, ततः पुनरपि तेषां प्रागुक्तक्रमेणान्या वर्गणास्तावाच्या यावत्सिन्धानामनंताजागतुल्या नवंति, ततस्तासां समुदायो द्वितीय स्पर्धकं; एवं स्पर्धकानि तावद्वाच्यानि यावत्सिद्धानामनंतागसमानि जयंति इयमत्र जावना - प्रथम स्पर्धकादूर्ध्वमेकेन रसाविज्ञागेनाभ्यधिकाः परमावो न प्राप्यते, नापि द्वाभ्यां नापि त्रिनिर्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनंतैः, किंत्वनंतानंतैरेव सर्वजीवेभ्योऽप्यनंतगुणैरभ्यधिकाः प्राप्यंते, ततस्तेषां समुदायो द्वितीयस्य Jain Education International For Private & Personal Use Only भाग ३ ।। ७६ ।। www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy