________________
नाग ३
पंचसं स्पाईकस्य प्रथमा वर्गणा.
तत एकेन रसाविनागेनान्यधिकानां परमाणूनां समुदायो इितीया वर्गणा. हान्यां रटीका
सावित्नागाच्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा. एवमेकैकरसाविनागवृद्ध्या ॥अएवर्गशास्तावहाच्या वावदनव्येन्योऽनंतगुणाः सिमानामनंतनागकल्पा नवंति. ततस्तासां ससमुदायो हितीयं स्पाईकं, ततः पुनरप्यत ऊर्ध्वमेकेन रसाविनागेनान्यधिकाः परमाणवो न
प्राप्यते, नापि हान्यां, नापि त्रिन्तिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनंतैः, किंत्वनंतानंतैरेव, सर्वजीवेच्योऽनंतगुणैः, ततस्तेषां समुदायस्तृतीयस्य स्पाईकस्य प्रश्रमा वर्गणा, ततः पुनरप्यूचं यथोत्तरमेकैकरसाविन्नागवृद्ध्या हितीयादिका वर्गणास्तावघाच्या यावदनव्येन्योऽनंतगुणाः सिज्ञानामनंतनागकल्या नवंति. ततस्तासां समुदायस्तृतीयं स्पकिं. एवं स्पई. कानि तावघाच्यानि यावदनव्येन्योऽनंतगुणानि सिमानामनंतनागतुल्यानि नवंति. कृता अं- तरप्ररूपणाः ॥ ४६ ॥ संप्रति स्थानप्ररूपणार्थमाह
॥ मूलम् ॥-एयं पढमं गणं । ( गाथाचतुर्थाशः) व्याख्या-अन्नव्येन्योऽनंतगणा
॥७
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org