SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पचसं० टीका 1192011 नि सिद्धानामनंतनागकल्पानि स्पर्धकानि स्थानमनुज्ञागबंधस्थानं जवति तचैतदनुभागधस्थानं प्रथममवगंतव्यं. अनुज्ञागबंधस्थानं नाम एकेन कापायिकेणाध्यवसायेन गृहीतानां परमाणूनां रसस्पर्धकसमुदायपरिमाणं, कृता स्थानप्ररूपणा || कंडकप्ररूपणां षट्स्थानकप्ररूपणां चातिदेशेन कर्त्तुकामः स्थानानां संख्यादिकमाद ॥ मूलम् ॥ - एवम संखे कलो गटाला ॥ समवग्गणाणि फलालि । तेसिं तुल्लाणि विवराणि ॥ ४७ ॥ ( पादोना गाथा ) गलाएं परिवढी । बठ्ठा कमेण तं गयं पुत्रं ॥ ( गाथाई ) व्याख्या – एवमनंतरोक्तस्थानगतेन प्रकारेण स्थानानां असंख्येया लोका जवंति, श्र संख्येयलोकाकाशप्रदेशप्रमाणानि स्थानानि जवंतीत्यर्थः एतेषु च स्थानेषु प्रत्येकं स्पर्धकानि समवर्गलानि जवंति, अजव्यानंतगुण सिहानंतनागकल्प वर्गलानि सर्वेषामपि स्थानानां स्पर्द्धकानि जयंतीत्यर्थः तथा तेषां स्थानानामत्र स्पर्धकानां विवराणि चांतराणि च तुल्यानिजवंति. सर्वेषामपि स्थानानां स्पर्धकानां वा परस्परमंतरं सर्वजीवानंतगुणं दृष्टव्यमित्यर्थः तथाहि- - यथा प्रथमस्पाईकचरमवर्गलाया द्वितीयस्पर्द्धकादिवर्गलायाश्चांतरं सर्वजी वे Jain Education International - For Private & Personal Use Only भाग ३ ॥ ७८ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy