________________
नाग ३
पंचसंन्योऽनंतगुणं प्रागुपदिष्टं, एवं सर्वेषामपि स्पकानां दृष्टव्यं स्थानानां च. तथा स्थानानां स-
प र्वेषां परिवृद्धिः पूर्वस्मात्पूर्वस्माउत्तरस्योत्तरस्य स्थानस्य वृद्धिः षट्स्थानकक्रमेण नावनीया. दीका
तद्यथा-प्रथमात्स्थानाद् हितीयं स्थानं स्पईकापेक्षया अनंतनागवृध्धं; यावंति प्रथमे स्थाए ने स्पर्ध्वकानि, तावन्नयोऽनंतनागाधिकानि क्षितीये स्थाने स्पर्धकानि नवंतीत्यर्थः. ततोऽपि
तृतीय स्थानमनंतनागवृध्धं. एवमुपदर्शितेन प्रकारेण यथोत्तरमनंतनागवृध्धानि स्थानानि तावहाच्यानि यावदंगुलासंख्येयन्नागगतप्रदेशराशिप्रमाणानि नवंति. तेषां च समुदाय एकं कंडकं. एषा कंडकप्ररूपणा. अस्माच्च प्रथमात्कंकात्परं यदनुनागबंधस्थानं नवति, तत्स्प. ईकापेक्षया असंख्ययनागाधिकं, तस्मात्पराणि तु कमकमात्राणि स्थानानि यथोत्तरमनंतलागवृशानि, ततः परं पुनरप्येकमन्यदनुन्नागबंधस्थानमसंख्येयत्नागाधिकं नवति, एवं प्रा. गुक्तषस्थानकक्रमेण स्थानानां परिवृहिरवसेया. तथा चाह–'तं गयं पुविं' तत् षट्स्थानकं पूर्व नामप्रत्ययस्पाईकप्ररूपणावसरे गतं प्रतिपादितमिति न नूयः प्रतिपाद्यते, तथापि किंचिउच्यते-॥७॥
॥ण्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org