________________
नाग।
पंचसं ॥ मूलम् ॥-नागो गुणोय कीर । जहोत्तरं एन गणाणं ॥ ४० ॥ (गाथाई) व्या-
ख्या-अत्र षट्स्थानकक्रमेण वृौ स्थानानां यथोत्तरमधिको नागो गुणश्च क्रियते. श्यम टीका
व नावना-इह षट्स्थानके त्रीणि नागवृक्षानि स्थानानि, तद्यथा-अनंतनागवृक्षानि अ॥ संख्येयनागवृज्ञान संख्येयन्नागवृक्षानि. त्रीणि गुणवृज्ञानि, तद्यथा-संख्येयगुणवृध्धानि अ.
संख्येयगुणवृध्धानि अनंतगुणवृध्धानि. तत्रानंतनागवृध्धान्येवं-प्रश्रमस्यानुन्नागबंधस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति यल्लब्धं सोऽनंतनागः, तेनान्यधिक हिती. यमनुनागबंधस्थानं. तस्यापि सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति यल्लब्धं, तेनान्यधिकं तृतीयमनुनागबंधस्थानं. एवं यत् यत् अनुनागबंधस्थानमनंतनागवृध्धमुपल
न्यते, तत्तत्पाश्चात्यस्यानुनागबंधस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति २ यत् यत् लन्यते, तेन तेनांतेन नागेनान्यधिकमवगंतव्यं. असंख्येयन्नागाधिकानि पुनरेवं-
पाश्चात्यस्य पाश्चात्यस्यानुनागबंधस्थानस्य असंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना नागे हृते सति यत् यवन्यते, स सोऽसंख्येयतमो नागः, ततस्तेन तेनाऽसंख्येयतमेन ना
Gom
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org