SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नाग ३ ०१॥ पंचसं गेनान्यधिकानि स्थानानि असंख्येयत्नागाधिकानि, संख्येयत्नागाधिकानि त्वेवं पाश्चात्य र स्यानुन्नागबंधस्थानस्य नत्कृष्टेन संख्येयेन नागे हृते सति हृते सति यत् यल्लन्यते, स स संख्येयतमो नागः, ततस्तेन तेन संख्येयतमेन नागनाधिकानि स्थानानि संख्येयन्नागाधि. कानि दृष्टव्यानि. संख्येयगुणवृक्षनि नाम पाश्चात्यं पाश्चात्यमनुनागबंधस्थानमुत्कृष्टसंख्येय. प्रमाणेन राशिना गुण्यते, गुणिते सति यावान यावान् राशिनवति, एतावत्प्रमाणानि दृष्ट व्यानि. एवमसंख्येयगुणवृक्षानि अनंतगुणवृतानि च नावनीयानि. नवरमसंख्येयगुणवृक्षौ पापश्चात्यंपाश्चात्यमनुनागबंधस्थानमसंख्येयलोकाकाशप्रदेशप्रमाणेनासंख्येयेन गुण्यते, अनंतॐ गुणवृौ तु सर्वजीवप्रमाणेनानंतेनैवेति. ॥ ॥ । ॥ मूलम् ॥-गणगअवसाणे । अनं गणयं पुणो अन्नं ।। एवमसंखा लोगा । - गणाणं मुणेयवा ॥धए ॥ व्याख्या-अस्य षट्स्थानकस्य अवसाने समाप्तावन्यत् षट् - भस्थानकमवगंतव्यं. तस्यापि समाप्तावन्यत्, एवं षट्स्थानकानामसंख्येया लोका मंतव्याः, असंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानकानि मंतव्यानीत्यर्थः ॥ ४ ॥ कृता पदस्था ॥ १॥ 101 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy