SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पंचसं०नप्ररूपणा, सांप्रतमधस्तनस्थानप्ररूपणामाह ॥ मूलम् ॥-सवासिं वुढीणं । कंगमेत्ता अणंतरा वुढी ॥ ( गायाधैं )व्याख्याटीका | सर्वासां वृद्धीनामसंख्येयत्नागवृद्ध्यादीनामधोऽधोऽनंतरानंतनागवृद्ध्यादिका वृध्धिः कंडकमा. ॥ २॥ त्रा नवति, नाधिका, कंझकादूर्ध्वमवश्यमन्यस्यानुयायिनः स्थानस्योवानात्, एतयुक्तं नवति-सर्वा अपि वृध्धयो येन क्रमेणोवितास्तेनैव क्रमेण निरंतर प्रवर्त्तमानाः कंकमात्रा एव प्राप्यंते, नाधिकाः, तेनोत्तरस्या नुत्तरस्या वृध्धेराक् अनंतरा वृध्धिः कंडकमात्रा वेदितव्या, तद्यथा-प्रश्रमादसंख्येयत्नागवृझिस्थानादधो अनंतनागवृक्षानि स्थानानि कंडकमात्राणि, प्रश्रमासंख्येयत्नागवृध्वात्स्थानादधोऽसंख्येयत्नागवृध्धानि स्थामानि कंडकमात्राणि, प्रश्रमात्संख्येयगुणवृध्धात्स्थानादधः संख्येयत्नागवृध्धानि स्थानानि कंझकमात्राणि, प्रश्रमादसंख्येयगुणव ध्वात्स्श्रानादधः संख्येयगुणवृध्धानि स्थानानि कंकमात्राणि, प्रथमादनंतगुणवृध्धात्स्थाना-॥२॥ भादधोऽसंख्येयगुणवृध्धानि स्थानानि कंझकमात्राणि, इयमुत्तरोत्तरस्थानादधोऽध आनंतर्येण मा गणा. इदानीमेकांतरिता मार्गणा क्रियते-प्रश्रमात्संख्ये यत्नागवृक्षात्स्थानादधोऽधः कियंत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy