SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ८०३॥ नंतनागवृद्धानि स्थानानि ? नृच्यते - कंमकवर्गः कंरुकं च तथा प्रथमात्संख्ये यगुए वृद्धादधः कियत्य संख्येयागवृदानि स्थानानि ? उच्यते कंमकवर्गः कंडकं च तथा प्रथमादसंख्येय गुण वृद्धात्स्थानादधः कियंति संख्ये यज्ञागवृछान स्थानानि ? उच्यते — कंमकवर्गः कंरुकं च. * तथा प्रथमादसंख्येय गुणवृद्वात्स्थानादधः कियत्य संख्येयनागवृधानि स्थानानि ? उच्यते - कंडकवर्गः कंमकं च. * तथा प्रथमादनंतगुणवृद्धात्स्थानादधः किति संख्येयगुणवृधानि स्थानानि ? उच्यते-कंडकवर्गः कंरुकं च कथमेतदवसीयते ? इति चेडुच्यते - प्रथमात्संख्येयनागवृहत्स्थानादध एकैकस्याऽसंख्येयनागवृहस्य स्थानस्याधः प्रत्येकमनंतनागवृानि कंरुकमात्राणि प्राप्यंते. असंख्येयनागवृधानि च स्थानानि कंरुकमात्राणि, ततः कंरुकं कंमकेन गुणितं प्राप्यत इति कंमकवर्ग:. असंख्ये यज्ञागवृ.6कंरुकस्योपरि अनंतनागवृदानि स्थानानि कंरुकमात्राणि प्राप्यते इत्येककरुकप्रदेपः, एवमसंख्येयनागवृद्धादीनामप्येकांतरित मार्गलायां ज्ञावनीयं ॥ तथा चाह ॥ मूलम् ॥ एतराज वुट्ठी । वग्गो कंडस्स कंमं च ॥ ( गाथा है ) व्याख्या - ए Jain Education International For Private & Personal Use Only नाग ३ ॥ ८०३ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy