________________
पंचसं०
टीका
॥ ८०४ ॥
कांतरा पुनर्वृद्धिः कंरुकस्य वर्गः कंडकं च कृता एकांतरिता मार्गला, संप्रति घ्यंतरिता क्रियते - प्रथमात्संख्येय गुणवृत्स्थानादधः कियंति अनंतनागवृक्षनि स्थानानि ? उच्यतेinnaनो हौ कंडकवर्गों कंडकं च. प्रप्रमादसंख्येय गुणवृ-छात्स्थानादधः कियत्य संख्येयजागवृद्धानि स्थानानि ? उच्यते— कंडकघनो छौ कंडकवर्गो कंडकं च. प्रथमादनंत गुणवृहत्स्थानादधः किति संख्येयज्ञागवृधानि स्थानानि ? उच्यते - कंरुकधनो छौ कंडकan एकं च कंकं. कथमेतदवसीयते ? इति चेडुच्यते - प्रश्रमात्संख्येय गुण वृद्धात्स्थानादध एकैकस्य संख्येयज्ञागवृद्दश्य स्थानस्यावः प्रत्येकमेकैक कंडकाधिक कंमकवर्गोऽनंतनागवृक्षनां प्राप्यते, संख्येयज्ञागवृधानि च स्थानानि कंमकमात्राणि ततः कंमकवर्गों यदा कंमकेन गुण्यते तदा कंघनो जवति, कंडकं च कंडकेन गुणितं कंडकवर्गः, संख्येयनागवृद्धाश्चोपरि कंडकवर्ग एकं च कंमकं प्राप्यते; ततो इयंत रितमार्गणायामनंतनागवृद्धानां कंमकघनो हौ कंमकवर्गावेकं च कंरुकं जवति एवमसंख्येयनागवृद्धादीनामपि इयंतरितमार्गलायां जावनीयं ॥ ॥ ५० ॥ तथा चाद -
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ८०४ ॥
www.jainelibrary.org