________________
पंचसं०
टीका
॥०॥
॥ मूलम् ॥ – कंडकंरुस्त घलो वग्गो । दुगुलो दुगंतराए न ॥ ( गाथा ) व्याख्याद्विकांतरायां वृध्वौ स्थानानामनंतनागवृध्वादीनां प्रत्येकमेकं कंरुकमेकश्च कंडकघनः कंरुकवर्ग Eyes, at inकवर्गावित्यर्थः कृता व्यंतरिता मार्गला संप्रति त्र्यंतरिता क्रियते - प्रश्रमादसंख्येयगुणवृध्धात्स्थानादधः कियंति अनंतनागवृध्धानि स्थानानि ? उच्यते - कंककवर्गवर्गः, त्रयः कंडकघनाः, त्रयश्च कंडकवर्गाः, एकं च कंडकं. तथा प्रथमादनंतगुणावृध्वात्स्थानादधः कियत्य संख्येयनागवृध्धानि स्थानानि ? उच्यते — कंडकवर्गवर्गः, त्रयः कंरुकनाः, त्रयः कंरुकवर्गाः, एकं च कंडकं कथमेतदवसीयते ? इति चेडुच्यते — इह प्रथमादसंख्येयगुणवृध्धात्स्थानादध एकैकस्य संख्येयगुणवृध्धवस्य स्थानस्याधः प्रत्येकमनंतनागवृध्धानां स्थानानां कंडकघनो, हौ च कंडकवर्गों, एकं च कंरुकं प्राप्यते. संख्येयगुणवृध्धानि च स्थानानि कंरुकमात्राणि, ततः कंमकघनो यदा कंडकेन गुण्यते तदा कंरुकवर्गवर्गो नवति, तथादि – चतुष्कस्य घनश्चतुःषष्टिप्रमाणश्चतुष्केन गुण्यते, ततो दे शते षट्पंचाशदधिकेनव्रतः, एतावत्प्रमाणश्चतुष्कस्य वर्गवर्गः, चतुष्कस्थानीयं चेह कंमकं जावनीयं द्दौ कंमकव
Jain Education International
For Private & Personal Use Only
भाग ३
11 500 11
www.jainelibrary.org