________________
नाग
टीका
पंचसं0 3ौँ कंडकेन गुणितौ धौ कमकघनौ नवतः, वर्गस्य वर्गमूलेन गुणने घनस्य नावात. कंझ
च कंझकेन गुणितं कंडकवर्गः, संख्येयगुणवृहस्थानकस्योपरि एकः कंडकघनो ौ च कं:
कवौं एकं च कंमकं प्राप्यते, एतच पूर्वराशौ प्रक्षिप्यते. तत स्त्र्यंतरितमार्गणायामनंतनागवृ॥०॥ हानां स्थानानां कंडकवर्गवर्गः, त्रयश्च कंडकघनाः, तयश्च कंडकवर्गा एकं कंडकं प्राप्यते. ए.
वमसंख्येयत्नागवृक्षानामपि नावनीयं ॥ तथा चाह
॥मूलम् ॥-कंडस्स वग्गवग्गो। घणवग्गा तिगुणिया कंड ॥ (गाथाई)॥५१॥ व्याख्या-कंडकस्य वर्गवर्गः कंमकघनः कंमकवर्गश्च त्रिगुणः, त्रयः कंकघनास्त्रयश्च कंडकवर्गा इत्यर्थः. एकं च कंडकं स्थानानां ध्यंतरवृक्षौ नवति, कृता व्यंतरिता मार्गणा. संप्रति
चतुरंतरिता क्रियते-प्रथमादनंतगुणवृक्षात्स्थानादधः कियंति अनंतनागवृध्धानि स्थानानि ? अनुच्यते-अष्टौ कंडकवर्गवर्गाः, षट् कंडकघनाः, चत्वारश्च कंडकवर्गाः, एकं च कंडकं. कथ
मिति चेकुच्यते-इह कंडकमसत्कटपनया सुखावबोधाय चतुःसंख्यात्मकं परिकल्प्यते, त. प्रश्रमादनंतगुणवृध्धात्स्थानादध एकैकस्य संख्येयगुणवृध्धस्य स्थानस्याधः प्रत्येकमनंतना
G०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org