________________
वसं
नाग ३
टीका 11 009112
गवृध्धानां स्थानानामेकः कंडकवर्गवर्गः, त्रयः कंडकघनाः, त्रयश्च कंडकवर्गाः, एकं च कंड- कं प्राप्यते. असंख्येयगुणवृध्धानि च स्थानानि कंडकमात्राणि; ततः कंडकवर्गवर्गा असंख्ये याः कंडकमात्राः प्राप्यते.
तथापि कंडकमिह चतुःसंख्यात्मकं परिकल्पितमिति चत्वारः कंडकवर्गवर्गा लब्धार, त्रयश्च कंकघनाश्चतुःसंख्यात्मकेन कंडकेन गुणिताः संतो जाता हादश, कंझकघनश्चतुष्केन गुणितः कंझकवर्गवर्गो नवति. ततो लब्धास्त्रयः कंडकवर्गवर्गाः, सर्वसंख्यया जाताः स.
तकंडकवर्गवर्गाः, कंकेन चतुःसंख्यात्मकेन गुणिता जग्ता झादशकंरकवर्गाः. कंडकवर्गश्च - कंझकेन गुणितः कंडकधनो नवति. यथा चतुष्कवर्गः षोडशकश्चतुष्केन गुणितश्चतुःषष्ट्यात्म
कश्चतुष्कघनः, ततो लब्धास्त्रयः कंडकघनाः, कंडकं च कंझकेन गुणितं कंडकवर्गः, असंख्ये। यवृक्षस्थानकंडकाञ्चोपरि एकः कंडकवर्गवर्गः, त्रयः कंडकघनाः, त्रयश्च कंझकवर्गाः, एकं च कंडकं प्राप्यते. तच पूर्वराशौ प्रक्षिप्यते. ततोऽष्टौ कंझकवर्गवर्गाः, षट् कंझकघनाः, चत्वारश्व कंडकवर्गाः, एकं च कंडकं नवति. ॥ ५१ ॥ तथा चाह
॥
७॥
Jain Education International
For Private 8 Personal Use Only
www.jainelibrary.org