SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका || GOG || ॥ मूलम् || - अडकंडवग्गवग्गा । वग्गा चत्तारि बग्घा कंमं ॥ चनअंतरखुट्टीए । देठ्ठठ्ठाण परूवणया ॥ ५३ ॥ व्याख्या - अष्टौ कंमकस्य वर्गवर्गाः, चत्वारः कंडकवर्गाः, षट् कंडऋघनाः, एकं च कंरुकं, चतुरंतरितायां वृद्धक्षै स्थानानां जवंति इयमत्रस्तनस्थानप्ररूपणा कृता ॥ ५२ ॥ संप्रति वृदिस्थानप्ररूपणा क्रियते - || मूलम् || - परिणाम पञ्चए । एसा नेहस्स विदा वुट्टी || दाली व कुति जि. या । श्रवलिगं असंखेऊं ॥ ५३ ॥ अंतमुहुत्तं चरिमान । दोत्रि समयं तु पुरा जहन्त्रेणं ॥ ( सार्द्धा गाथा ) व्याख्या -प - परिणामप्रत्ययतो जीवपरिणामवशत एषा अनंतरोक्ता स्नेहस्य विधा वृद्धिर्वा प्रवर्त्तते, नान्यथा तत्र कां वृद्धि हानिं वा कितं कालं यावन्निरंतरं जीवाः कुर्वेति ? इत्येतन्निरूप्यते - तत्रानंतगुण वृद्धिमनंतगुणहानिं च मुक्त्वा शेषाः पंचापि वृद्धीनीत्कर्ष वलिका संख्येयनागमात्रं यावन्निरंतरं जीवाः कुर्वेति चरमे च हे वृदानी अनंतगुणलक्षणे अंतर्मुहूर्त्त कालं, जघन्यतः पुनः पडपि वृद्धीर्दानीवी समयमात्रमेकं समयं यावत्कुर्वेति कृता वृद्धिकालप्ररूपणा संप्रत्येतेष्वेवानुज्ञागस्थानेषु बंधमाश्रित्याव Jain Education International For Private & Personal Use Only भाग ३ II GOG I www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy