SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ पंचसं (सार्दा गाथा ) व्याख्या-यदा प्राक्तनस्थितिसत्कर्मापेक्षया अनिनवः स्थितिबंधो वईते, नाग ३ हावावलिकाया असंख्येयांशी असंख्येयतमौ नागौ, ततः प्राक्तनस्थितिसत्कर्मणोंत्या स्थिटीका तिरुहर्त्यते, नहर्त्य चावलिकायाः प्रथममसंख्येयतमं नागमतिक्रम्य हितीये असंख्येयतमे ॥१०॥ नागे नितिपति. एतावतीवापनानिकेपौ जघन्यौ, ततोऽनिनवकर्मबंधस्य समयादिवृक्षावती. बापना वाईते तावत् यावदावलिका परिपूर्णा नवति. निक्षेपस्तु तत्र सर्वत्रापि तावन्मात्र एव, अतीबापनावलिकायां च परिपूर्णायां निक्षेपो वाईते, इतिशब्द नहर्तनावक्तव्यतापरिसमाप्तिसूचको, यावच्चानेन नवकर्मबंधः प्राक्तनस्थितिसत्कर्मणः सकाशाद् धान्यामावलिकाप्रसं ख्येयतमान्यां नागान्यामन्यधिको न नवति, तावत्प्राक्तनस्थितिसत्कर्मणश्वरमस्थितेरध प्रासवलिकामसंख्येयत्नागाधिकामतिकम्य, ततोऽधस्तनीरेव स्थितीरुतयति. तत्रापि यदा पाव-) लिकामसंख्येयत्नागाधिकामतिक्रम्य ततोऽनंतरमेवाधस्तनी स्थितिमुर्त्तयति, तदा प्रावलि- ॥१० ॥ ॐ कामतिकम्योपरितने प्रावलिकाया असंख्येयतमे लागे निक्षिपति. यदा तु क्षितीयामधस्तअनी स्थितिमुर्त्तयति, तदा समयाधिके असंख्येयतमे जागे निविपति. एवं पूर्वप्रकारेण दृष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy