________________
नाग ३
पंचसं व्यं. संप्रत्यल्पबहुत्वमुच्यते-या जघन्या अतीबापना, यश्च जघन्यो निक्षेपः, एतौ धावपि
र सर्वस्तोकौ परस्परं च तुल्यौ. यतो धावप्येतो आवलिकासत्कासंख्येयतमन्नागप्रमाणौ, ताटीका
न्यामसंख्येयगुणा नत्कृष्टा अतीछापना, तस्या नत्कृष्टाबाधारूपत्वात्. ततोऽप्युत्कृष्टो निक्षेपो संख्येयगुणः, यतोऽसौ समयाधिकावलिकया साबाधया होना सर्वकर्मस्थितिः, ततोऽपि स. वकर्मस्थितिविशेषाधिका. ॥ ७॥ संप्रति ननोपसंहारमपवर्तनोपदेपं चाह
॥मूलम् ॥-निवट्टणमेवं । एत्तो नवट्टणं वोठं ॥ ॥ व्याख्या-एवमनेन प्रकाYaरेण स्थितेरुद्वर्तना नवति. संप्रत्यतय स्थितेरपवर्तनां वक्ष्ये प्रतिज्ञातमेव निर्वाहयति
॥ मूलम् ॥-नवट्टित्तो य ठिइं। नदयावलिबाहिरा विगणा ॥ निरिकवर से तिनागे । समयहिगे संघिनं सेसं || ए ॥ व्याख्या-स्थितिमपवर्तयन् नदयावलिकाया बाह्यानि स्थितिस्थानानि अपवर्तयति, नोदयावलिकामपि, नदयावलिकायाः सकलकरणयोग्यत्वात्. कुत्र निक्षिपतीति चेदत आह-निरिकवा इत्यादि ' निक्षिपति स्वे आत्मीये विनागे समयाधिके शेषमुल्लंघ्य. किमुक्तं नवति ? नदयावलिकाया नपरितनी या समयमात्रा स्थितिः, त.
॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org