________________
पंचसं स्या दखिकमपवर्नयन दयावलिकाया नपरितनौ हौ त्रिनागौ समयानावतिक्रम्य अधस्त- नाग ३
ने समयाधिके तृतीये नागे निक्षिपति. एष जघन्यो निक्षेपो जघन्या चातीछापना; यदा तू.. टीका
म दयावलिकाया नपरितनी तृतीया स्थितिरपवय॑ते, तदा अतीवापना प्रागुक्तप्रमाणा हिसम॥१०॥ याधिका, निदेपस्तु तावन्मात्रः, एवमतीलापना प्रतिसमयं तावधिमुपनेतव्या, यावदावलि. का का परिपूर्णा नवति ॥ ७ ॥ तथा चाह---
॥मूलम् ॥-नदयावलि नवरिहा । रमेवोवट्टए रिंगणा ॥ जावावसित्तिनागो । स. मयदिगो ससटिईणं तु ॥ १० ॥ व्याख्या-नदयावलिकाया नपरिस्थानि नपरितनानि स्थितिस्थानानि, एवमेव पूर्वोक्तेन प्रकारेण तावदपवर्त्तयति, यावदतीबापना परिपूर्णावलिकाप्रमाणा नवति. शेषाणां च स्थितीनां निक्षेपविषयाणां समयाधिक प्रावलिकायास्त्रिनागः, अ.) तः परं त्वतीबापना सर्वत्राप्यावलिकामात्रैव नवति, निदेषस्तु वईते, स च तावद् यावद धरणा तीवापनावलिकारहिता सर्वकर्मस्थितिः ॥ १० ॥ तथा चाह.. ॥ मूलम् ॥–श्लोवणगिइ-माणगान नवंघिकण प्रावलियं ॥ निस्किप्पर दलियम१३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org