SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ नाग ३ दो-मिश्गणे सेसु सवेसु ॥ ११ ॥ व्याख्या-इप्सितादपवर्तनीयास्थितिस्थानाद् यत् यत् स्थितिस्थानमपवर्तयितुमिष्यते, तस्मातस्मादित्यर्थः, अधस्तादावलिकामतीबापनावलिकामु टीका वंध्य तलिकमधस्तात्सर्वेष्वपि स्थितिस्थानेषु निक्षिप्यते. ततो यदा सर्वोपरितनं स्थिति॥१० स्थानमपवर्तयति, तदा आवलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेष निक्षि पति, कर्म च बई सत् बंधावलिकायामतीतायामपवर्नयति. ततो बंधावलिकायामतिक्रांतायां सत्यां समयाधिकातीछापनावलिकारहिता सर्वा कर्मस्थितिरुत्कृष्टो निक्षेपविषयः, प्राक्तनस्तु जघन्यः ॥ ११ ॥ एतदेवाह ॥ मूलम् ॥-नुदयावलिनवरिन्छ । गणं अदिकिच्च दो अश्हीणो ॥ निस्केवो सबोवरियाणवसा नवे परमो ॥ १२॥ व्याख्या-नदयावलिकाया नपरितनं स्थितिस्थानमयधिकृत्यापवर्तनायामतिहीनः सर्वजघन्यो निक्षेपः समयाधिकावलिकाविनागरूपः प्राप्यते.स- वोपरितनस्थितिस्थानवशात्तु सर्वोपरितनं तु स्थितिस्थानमधिकृत्य परम नत्कृष्टो यथोक्तरूपो निकेपः ॥ १५॥ संप्रति यावन्मात्रासु स्थितिषु निक्षेपः, यावत्यश्चापवर्तनीयास्तावती ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy