________________
नाग ३
दो-मिश्गणे सेसु सवेसु ॥ ११ ॥ व्याख्या-इप्सितादपवर्तनीयास्थितिस्थानाद् यत् यत्
स्थितिस्थानमपवर्तयितुमिष्यते, तस्मातस्मादित्यर्थः, अधस्तादावलिकामतीबापनावलिकामु टीका
वंध्य तलिकमधस्तात्सर्वेष्वपि स्थितिस्थानेषु निक्षिप्यते. ततो यदा सर्वोपरितनं स्थिति॥१० स्थानमपवर्तयति, तदा आवलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेष निक्षि
पति, कर्म च बई सत् बंधावलिकायामतीतायामपवर्नयति. ततो बंधावलिकायामतिक्रांतायां सत्यां समयाधिकातीछापनावलिकारहिता सर्वा कर्मस्थितिरुत्कृष्टो निक्षेपविषयः, प्राक्तनस्तु जघन्यः ॥ ११ ॥ एतदेवाह
॥ मूलम् ॥-नुदयावलिनवरिन्छ । गणं अदिकिच्च दो अश्हीणो ॥ निस्केवो सबोवरियाणवसा नवे परमो ॥ १२॥ व्याख्या-नदयावलिकाया नपरितनं स्थितिस्थानमयधिकृत्यापवर्तनायामतिहीनः सर्वजघन्यो निक्षेपः समयाधिकावलिकाविनागरूपः प्राप्यते.स-
वोपरितनस्थितिस्थानवशात्तु सर्वोपरितनं तु स्थितिस्थानमधिकृत्य परम नत्कृष्टो यथोक्तरूपो निकेपः ॥ १५॥ संप्रति यावन्मात्रासु स्थितिषु निक्षेपः, यावत्यश्चापवर्तनीयास्तावती
॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org