________________
पंचसं
टीका
" ॥१०॥२॥
निर्दिदिक्षुराह
नाग ३ ॥ मूलम् ॥-समयाहि अश्ववणा । बंधावलिया य मोत्तु निस्केवो ॥ कम्मठिई बधोदय । आवलिय मोतु नबट्टे ॥ १३ ॥ व्याख्या-समयाधिकामतीचापनावलिकां बंधावलिकां च मुक्त्वा शेषासु सर्वास्वपि स्थितिष्वपवर्तनायामुत्कर्षतो निकेपो जवति. यतो बई सत्कर्म बंधावलिकायामतीतायां सत्यामपवर्नयति, न बंधावलिकाया मध्येऽपि, अपवर्त्य च विवक्षितस्थितिस्थानं न तत्रैव निक्षिपति, किंतु ततोऽधस्तादावलिकामतिक्रम्य, ततो यथोक्तरूप नत्कृष्ट निदेपो न विरुध्यते. तथा बंधावलिकामुदयावलिकां च मुक्त्वा शेषां सकलामपि कर्मस्थितिमपवर्नयति. यतो बंधावलिकायामतीतायां बहाः स्थितीरपवर्तयति. तत्राप्युदयावलिकाबाह्या इति कृत्वा, एष निर्व्याघाते अपवर्तनाविधिः ॥ १३ ॥ पाद च
॥ मूलम् ॥-निवाघाए एवं । विश्घान एक हो वाघान ! वाघाए समऊणं । कंड- १५१॥ गमश्वावणा होइ ॥ १४ ॥ व्याख्या-एवं पूर्वोक्तेन प्रकारेण निर्व्याघाते व्याघातानावे अ. पवर्ननोक्ता, व्याघाते पुनरन्यथा, तत्र व्याघातोऽत्रापवर्तनायां स्थितिव्याघातो वेदितव्यः, तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org