________________
पंचसं
टीका
॥१०५शा
स्मिन् व्याघाते सति तं कुर्वाणे इत्यर्थः, समयोनं कंडकमतीठापना भवति कथं समयोनमिति चेदुच्यते - परितनेन समयमात्रेण स्थितिस्थानेनापवर्त्यमानेन सह अधस्तात्कंकमतिक्रम्यते, ततस्तेन विना कंडकं समयोनमेव भवति ॥ १४ ॥ कंडकस्यैव जघन्योत्कृष्ट
प्रमाणमाद
॥ मूलम् ॥ - नक्कोडायटिई । किंचूला कंरुगं जहन्नं तु || पल्लासंखं संकाय - जि. तो परमबंधो || १५ || व्याख्या - यतो यस्याः स्थितेरारज्य परम उत्कृष्टो बंधो भवति, नत्कृष्टां स्थिति बनाति, तस्याः प्रनृति सर्वापि स्थितिर्डाय स्थितिरुच्यते सा चोत्कर्षतः किंचिदूना किंचिदून कर्म स्थितिप्रमाणा वेदितव्या. तथादि - अंतःकोटी कोटी प्रमाण स्थितिबंध माधापर्याप्त संज्ञिपंचेंयि उत्कृष्टामपि स्थितिं बध्नाति तत उत्कर्षतः किंचिदूनकर्म स्थितिप्रमाडायस्थितिर्भवति सा चोत्कृष्टं कंरुकमुच्यते इयमुत्कृष्टा व्याघातेऽतीज्ञापना. एतच्चो. त्कृष्टं कंरुकं समयमात्रेणापि न्यूनं कंडकमुच्यते एवं समयध्येन समयत्रयेण, एवं तावन्यूनं यावत्तत्पल्योपमासंख्येयनागमात्रं प्रमाणं भवति तच्च जघन्यं कंरुकं इयं जघन्या
Jain Education International
For Private & Personal Use Only
नाग ३
॥१०५॥
www.jainelibrary.org